संकटनाशन गणेश स्तोत्रम् | गणेश भजन | अपने जीवन में समृद्धि के लिए इसे सुनें

ॐ श्री गणेशाय नमः
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम
भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये
प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम
लम्बोदरं पंचमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम
नवमं भालचन्द्रं च दशमं तु गजाननम
एकादशं गणपतिं द्वादशं तु गजाननम
द्वादशैतानि नामामि त्रिसन्ध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो
विद्यार्थी लभते विद्यां धनार्थी लभते धनम
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम
जपेद गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत
संवत्सरेण सिद्धिं च लभते नात्र संशय:
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:

संबंधित विषय

Bhajan

Interlink:-

ये भी पढें

Ganesh Stotram: गणेश सहस्रनामम् | Ganesh Sahasranamam With Lyrics | गणेश स्तोत्रम्
Ganesh ji ki Aarti in Hindi and English: Jai ganesh jai ganesh deva